Declension table of ?nūtananīya

Deva

NeuterSingularDualPlural
Nominativenūtananīyam nūtananīye nūtananīyāni
Vocativenūtananīya nūtananīye nūtananīyāni
Accusativenūtananīyam nūtananīye nūtananīyāni
Instrumentalnūtananīyena nūtananīyābhyām nūtananīyaiḥ
Dativenūtananīyāya nūtananīyābhyām nūtananīyebhyaḥ
Ablativenūtananīyāt nūtananīyābhyām nūtananīyebhyaḥ
Genitivenūtananīyasya nūtananīyayoḥ nūtananīyānām
Locativenūtananīye nūtananīyayoḥ nūtananīyeṣu

Compound nūtananīya -

Adverb -nūtananīyam -nūtananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria