Declension table of ?nūtanayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenūtanayiṣyamāṇaḥ nūtanayiṣyamāṇau nūtanayiṣyamāṇāḥ
Vocativenūtanayiṣyamāṇa nūtanayiṣyamāṇau nūtanayiṣyamāṇāḥ
Accusativenūtanayiṣyamāṇam nūtanayiṣyamāṇau nūtanayiṣyamāṇān
Instrumentalnūtanayiṣyamāṇena nūtanayiṣyamāṇābhyām nūtanayiṣyamāṇaiḥ nūtanayiṣyamāṇebhiḥ
Dativenūtanayiṣyamāṇāya nūtanayiṣyamāṇābhyām nūtanayiṣyamāṇebhyaḥ
Ablativenūtanayiṣyamāṇāt nūtanayiṣyamāṇābhyām nūtanayiṣyamāṇebhyaḥ
Genitivenūtanayiṣyamāṇasya nūtanayiṣyamāṇayoḥ nūtanayiṣyamāṇānām
Locativenūtanayiṣyamāṇe nūtanayiṣyamāṇayoḥ nūtanayiṣyamāṇeṣu

Compound nūtanayiṣyamāṇa -

Adverb -nūtanayiṣyamāṇam -nūtanayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria