Declension table of ?nūtanayat

Deva

MasculineSingularDualPlural
Nominativenūtanayan nūtanayantau nūtanayantaḥ
Vocativenūtanayan nūtanayantau nūtanayantaḥ
Accusativenūtanayantam nūtanayantau nūtanayataḥ
Instrumentalnūtanayatā nūtanayadbhyām nūtanayadbhiḥ
Dativenūtanayate nūtanayadbhyām nūtanayadbhyaḥ
Ablativenūtanayataḥ nūtanayadbhyām nūtanayadbhyaḥ
Genitivenūtanayataḥ nūtanayatoḥ nūtanayatām
Locativenūtanayati nūtanayatoḥ nūtanayatsu

Compound nūtanayat -

Adverb -nūtanayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria