Declension table of ?nūtanayiṣyantī

Deva

FeminineSingularDualPlural
Nominativenūtanayiṣyantī nūtanayiṣyantyau nūtanayiṣyantyaḥ
Vocativenūtanayiṣyanti nūtanayiṣyantyau nūtanayiṣyantyaḥ
Accusativenūtanayiṣyantīm nūtanayiṣyantyau nūtanayiṣyantīḥ
Instrumentalnūtanayiṣyantyā nūtanayiṣyantībhyām nūtanayiṣyantībhiḥ
Dativenūtanayiṣyantyai nūtanayiṣyantībhyām nūtanayiṣyantībhyaḥ
Ablativenūtanayiṣyantyāḥ nūtanayiṣyantībhyām nūtanayiṣyantībhyaḥ
Genitivenūtanayiṣyantyāḥ nūtanayiṣyantyoḥ nūtanayiṣyantīnām
Locativenūtanayiṣyantyām nūtanayiṣyantyoḥ nūtanayiṣyantīṣu

Compound nūtanayiṣyanti - nūtanayiṣyantī -

Adverb -nūtanayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria