Declension table of ?nūtananīyā

Deva

FeminineSingularDualPlural
Nominativenūtananīyā nūtananīye nūtananīyāḥ
Vocativenūtananīye nūtananīye nūtananīyāḥ
Accusativenūtananīyām nūtananīye nūtananīyāḥ
Instrumentalnūtananīyayā nūtananīyābhyām nūtananīyābhiḥ
Dativenūtananīyāyai nūtananīyābhyām nūtananīyābhyaḥ
Ablativenūtananīyāyāḥ nūtananīyābhyām nūtananīyābhyaḥ
Genitivenūtananīyāyāḥ nūtananīyayoḥ nūtananīyānām
Locativenūtananīyāyām nūtananīyayoḥ nūtananīyāsu

Adverb -nūtananīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria