Declension table of ?nūtanayiṣyat

Deva

NeuterSingularDualPlural
Nominativenūtanayiṣyat nūtanayiṣyantī nūtanayiṣyatī nūtanayiṣyanti
Vocativenūtanayiṣyat nūtanayiṣyantī nūtanayiṣyatī nūtanayiṣyanti
Accusativenūtanayiṣyat nūtanayiṣyantī nūtanayiṣyatī nūtanayiṣyanti
Instrumentalnūtanayiṣyatā nūtanayiṣyadbhyām nūtanayiṣyadbhiḥ
Dativenūtanayiṣyate nūtanayiṣyadbhyām nūtanayiṣyadbhyaḥ
Ablativenūtanayiṣyataḥ nūtanayiṣyadbhyām nūtanayiṣyadbhyaḥ
Genitivenūtanayiṣyataḥ nūtanayiṣyatoḥ nūtanayiṣyatām
Locativenūtanayiṣyati nūtanayiṣyatoḥ nūtanayiṣyatsu

Adverb -nūtanayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria