तिङन्तावली नूतन

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनूतनयति नूतनयतः नूतनयन्ति
मध्यमनूतनयसि नूतनयथः नूतनयथ
उत्तमनूतनयामि नूतनयावः नूतनयामः


कर्मणिएकद्विबहु
प्रथमनूतन्यते नूतन्येते नूतन्यन्ते
मध्यमनूतन्यसे नूतन्येथे नूतन्यध्वे
उत्तमनूतन्ये नूतन्यावहे नूतन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनूतनयत् अनूतनयताम् अनूतनयन्
मध्यमअनूतनयः अनूतनयतम् अनूतनयत
उत्तमअनूतनयम् अनूतनयाव अनूतनयाम


कर्मणिएकद्विबहु
प्रथमअनूतन्यत अनूतन्येताम् अनूतन्यन्त
मध्यमअनूतन्यथाः अनूतन्येथाम् अनूतन्यध्वम्
उत्तमअनूतन्ये अनूतन्यावहि अनूतन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनूतनयेत् नूतनयेताम् नूतनयेयुः
मध्यमनूतनयेः नूतनयेतम् नूतनयेत
उत्तमनूतनयेयम् नूतनयेव नूतनयेम


कर्मणिएकद्विबहु
प्रथमनूतन्येत नूतन्येयाताम् नूतन्येरन्
मध्यमनूतन्येथाः नूतन्येयाथाम् नूतन्येध्वम्
उत्तमनूतन्येय नूतन्येवहि नूतन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनूतनयतु नूतनयताम् नूतनयन्तु
मध्यमनूतनय नूतनयतम् नूतनयत
उत्तमनूतनयानि नूतनयाव नूतनयाम


कर्मणिएकद्विबहु
प्रथमनूतन्यताम् नूतन्येताम् नूतन्यन्ताम्
मध्यमनूतन्यस्व नूतन्येथाम् नूतन्यध्वम्
उत्तमनूतन्यै नूतन्यावहै नूतन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनूतनयिष्यति नूतनयिष्यतः नूतनयिष्यन्ति
मध्यमनूतनयिष्यसि नूतनयिष्यथः नूतनयिष्यथ
उत्तमनूतनयिष्यामि नूतनयिष्यावः नूतनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनूतनयिष्यते नूतनयिष्येते नूतनयिष्यन्ते
मध्यमनूतनयिष्यसे नूतनयिष्येथे नूतनयिष्यध्वे
उत्तमनूतनयिष्ये नूतनयिष्यावहे नूतनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनूतनयिता नूतनयितारौ नूतनयितारः
मध्यमनूतनयितासि नूतनयितास्थः नूतनयितास्थ
उत्तमनूतनयितास्मि नूतनयितास्वः नूतनयितास्मः

कृदन्त

क्त
नूतनित m. n. नूतनिता f.

क्तवतु
नूतनितवत् m. n. नूतनितवती f.

शतृ
नूतनयत् m. n. नूतनयन्ती f.

शानच् कर्मणि
नूतन्यमान m. n. नूतन्यमाना f.

लुडादेश पर
नूतनयिष्यत् m. n. नूतनयिष्यन्ती f.

लुडादेश आत्म
नूतनयिष्यमाण m. n. नूतनयिष्यमाणा f.

तव्य
नूतनयितव्य m. n. नूतनयितव्या f.

यत्
नूतन्य m. n. नूतन्या f.

अनीयर्
नूतननीय m. n. नूतननीया f.

अव्यय

तुमुन्
नूतनयितुम्

क्त्वा
नूतनयित्वा

लिट्
नूतनयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria