Declension table of ?nūtanitavatī

Deva

FeminineSingularDualPlural
Nominativenūtanitavatī nūtanitavatyau nūtanitavatyaḥ
Vocativenūtanitavati nūtanitavatyau nūtanitavatyaḥ
Accusativenūtanitavatīm nūtanitavatyau nūtanitavatīḥ
Instrumentalnūtanitavatyā nūtanitavatībhyām nūtanitavatībhiḥ
Dativenūtanitavatyai nūtanitavatībhyām nūtanitavatībhyaḥ
Ablativenūtanitavatyāḥ nūtanitavatībhyām nūtanitavatībhyaḥ
Genitivenūtanitavatyāḥ nūtanitavatyoḥ nūtanitavatīnām
Locativenūtanitavatyām nūtanitavatyoḥ nūtanitavatīṣu

Compound nūtanitavati - nūtanitavatī -

Adverb -nūtanitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria