Declension table of ?nūtanitavat

Deva

MasculineSingularDualPlural
Nominativenūtanitavān nūtanitavantau nūtanitavantaḥ
Vocativenūtanitavan nūtanitavantau nūtanitavantaḥ
Accusativenūtanitavantam nūtanitavantau nūtanitavataḥ
Instrumentalnūtanitavatā nūtanitavadbhyām nūtanitavadbhiḥ
Dativenūtanitavate nūtanitavadbhyām nūtanitavadbhyaḥ
Ablativenūtanitavataḥ nūtanitavadbhyām nūtanitavadbhyaḥ
Genitivenūtanitavataḥ nūtanitavatoḥ nūtanitavatām
Locativenūtanitavati nūtanitavatoḥ nūtanitavatsu

Compound nūtanitavat -

Adverb -nūtanitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria