Declension table of ?nūtanayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenūtanayiṣyamāṇā nūtanayiṣyamāṇe nūtanayiṣyamāṇāḥ
Vocativenūtanayiṣyamāṇe nūtanayiṣyamāṇe nūtanayiṣyamāṇāḥ
Accusativenūtanayiṣyamāṇām nūtanayiṣyamāṇe nūtanayiṣyamāṇāḥ
Instrumentalnūtanayiṣyamāṇayā nūtanayiṣyamāṇābhyām nūtanayiṣyamāṇābhiḥ
Dativenūtanayiṣyamāṇāyai nūtanayiṣyamāṇābhyām nūtanayiṣyamāṇābhyaḥ
Ablativenūtanayiṣyamāṇāyāḥ nūtanayiṣyamāṇābhyām nūtanayiṣyamāṇābhyaḥ
Genitivenūtanayiṣyamāṇāyāḥ nūtanayiṣyamāṇayoḥ nūtanayiṣyamāṇānām
Locativenūtanayiṣyamāṇāyām nūtanayiṣyamāṇayoḥ nūtanayiṣyamāṇāsu

Adverb -nūtanayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria