Declension table of ?nūtanayantī

Deva

FeminineSingularDualPlural
Nominativenūtanayantī nūtanayantyau nūtanayantyaḥ
Vocativenūtanayanti nūtanayantyau nūtanayantyaḥ
Accusativenūtanayantīm nūtanayantyau nūtanayantīḥ
Instrumentalnūtanayantyā nūtanayantībhyām nūtanayantībhiḥ
Dativenūtanayantyai nūtanayantībhyām nūtanayantībhyaḥ
Ablativenūtanayantyāḥ nūtanayantībhyām nūtanayantībhyaḥ
Genitivenūtanayantyāḥ nūtanayantyoḥ nūtanayantīnām
Locativenūtanayantyām nūtanayantyoḥ nūtanayantīṣu

Compound nūtanayanti - nūtanayantī -

Adverb -nūtanayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria