Declension table of ?nūtanyamāna

Deva

MasculineSingularDualPlural
Nominativenūtanyamānaḥ nūtanyamānau nūtanyamānāḥ
Vocativenūtanyamāna nūtanyamānau nūtanyamānāḥ
Accusativenūtanyamānam nūtanyamānau nūtanyamānān
Instrumentalnūtanyamānena nūtanyamānābhyām nūtanyamānaiḥ nūtanyamānebhiḥ
Dativenūtanyamānāya nūtanyamānābhyām nūtanyamānebhyaḥ
Ablativenūtanyamānāt nūtanyamānābhyām nūtanyamānebhyaḥ
Genitivenūtanyamānasya nūtanyamānayoḥ nūtanyamānānām
Locativenūtanyamāne nūtanyamānayoḥ nūtanyamāneṣu

Compound nūtanyamāna -

Adverb -nūtanyamānam -nūtanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria