Conjugation tables of muṇḍa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmuṇḍayāmi muṇḍayāvaḥ muṇḍayāmaḥ
Secondmuṇḍayasi muṇḍayathaḥ muṇḍayatha
Thirdmuṇḍayati muṇḍayataḥ muṇḍayanti


PassiveSingularDualPlural
Firstmuṇḍye muṇḍyāvahe muṇḍyāmahe
Secondmuṇḍyase muṇḍyethe muṇḍyadhve
Thirdmuṇḍyate muṇḍyete muṇḍyante


Imperfect

ActiveSingularDualPlural
Firstamuṇḍayam amuṇḍayāva amuṇḍayāma
Secondamuṇḍayaḥ amuṇḍayatam amuṇḍayata
Thirdamuṇḍayat amuṇḍayatām amuṇḍayan


PassiveSingularDualPlural
Firstamuṇḍye amuṇḍyāvahi amuṇḍyāmahi
Secondamuṇḍyathāḥ amuṇḍyethām amuṇḍyadhvam
Thirdamuṇḍyata amuṇḍyetām amuṇḍyanta


Optative

ActiveSingularDualPlural
Firstmuṇḍayeyam muṇḍayeva muṇḍayema
Secondmuṇḍayeḥ muṇḍayetam muṇḍayeta
Thirdmuṇḍayet muṇḍayetām muṇḍayeyuḥ


PassiveSingularDualPlural
Firstmuṇḍyeya muṇḍyevahi muṇḍyemahi
Secondmuṇḍyethāḥ muṇḍyeyāthām muṇḍyedhvam
Thirdmuṇḍyeta muṇḍyeyātām muṇḍyeran


Imperative

ActiveSingularDualPlural
Firstmuṇḍayāni muṇḍayāva muṇḍayāma
Secondmuṇḍaya muṇḍayatam muṇḍayata
Thirdmuṇḍayatu muṇḍayatām muṇḍayantu


PassiveSingularDualPlural
Firstmuṇḍyai muṇḍyāvahai muṇḍyāmahai
Secondmuṇḍyasva muṇḍyethām muṇḍyadhvam
Thirdmuṇḍyatām muṇḍyetām muṇḍyantām


Future

ActiveSingularDualPlural
Firstmuṇḍayiṣyāmi muṇḍayiṣyāvaḥ muṇḍayiṣyāmaḥ
Secondmuṇḍayiṣyasi muṇḍayiṣyathaḥ muṇḍayiṣyatha
Thirdmuṇḍayiṣyati muṇḍayiṣyataḥ muṇḍayiṣyanti


MiddleSingularDualPlural
Firstmuṇḍayiṣye muṇḍayiṣyāvahe muṇḍayiṣyāmahe
Secondmuṇḍayiṣyase muṇḍayiṣyethe muṇḍayiṣyadhve
Thirdmuṇḍayiṣyate muṇḍayiṣyete muṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmuṇḍayitāsmi muṇḍayitāsvaḥ muṇḍayitāsmaḥ
Secondmuṇḍayitāsi muṇḍayitāsthaḥ muṇḍayitāstha
Thirdmuṇḍayitā muṇḍayitārau muṇḍayitāraḥ

Participles

Past Passive Participle
muṇḍita m. n. muṇḍitā f.

Past Active Participle
muṇḍitavat m. n. muṇḍitavatī f.

Present Active Participle
muṇḍayat m. n. muṇḍayantī f.

Present Passive Participle
muṇḍyamāna m. n. muṇḍyamānā f.

Future Active Participle
muṇḍayiṣyat m. n. muṇḍayiṣyantī f.

Future Middle Participle
muṇḍayiṣyamāṇa m. n. muṇḍayiṣyamāṇā f.

Future Passive Participle
muṇḍayitavya m. n. muṇḍayitavyā f.

Future Passive Participle
muṇḍya m. n. muṇḍyā f.

Future Passive Participle
muṇḍanīya m. n. muṇḍanīyā f.

Indeclinable forms

Infinitive
muṇḍayitum

Absolutive
muṇḍayitvā

Periphrastic Perfect
muṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria