Declension table of ?muṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemuṇḍayiṣyamāṇam muṇḍayiṣyamāṇe muṇḍayiṣyamāṇāni
Vocativemuṇḍayiṣyamāṇa muṇḍayiṣyamāṇe muṇḍayiṣyamāṇāni
Accusativemuṇḍayiṣyamāṇam muṇḍayiṣyamāṇe muṇḍayiṣyamāṇāni
Instrumentalmuṇḍayiṣyamāṇena muṇḍayiṣyamāṇābhyām muṇḍayiṣyamāṇaiḥ
Dativemuṇḍayiṣyamāṇāya muṇḍayiṣyamāṇābhyām muṇḍayiṣyamāṇebhyaḥ
Ablativemuṇḍayiṣyamāṇāt muṇḍayiṣyamāṇābhyām muṇḍayiṣyamāṇebhyaḥ
Genitivemuṇḍayiṣyamāṇasya muṇḍayiṣyamāṇayoḥ muṇḍayiṣyamāṇānām
Locativemuṇḍayiṣyamāṇe muṇḍayiṣyamāṇayoḥ muṇḍayiṣyamāṇeṣu

Compound muṇḍayiṣyamāṇa -

Adverb -muṇḍayiṣyamāṇam -muṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria