Declension table of ?muṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativemuṇḍayiṣyan muṇḍayiṣyantau muṇḍayiṣyantaḥ
Vocativemuṇḍayiṣyan muṇḍayiṣyantau muṇḍayiṣyantaḥ
Accusativemuṇḍayiṣyantam muṇḍayiṣyantau muṇḍayiṣyataḥ
Instrumentalmuṇḍayiṣyatā muṇḍayiṣyadbhyām muṇḍayiṣyadbhiḥ
Dativemuṇḍayiṣyate muṇḍayiṣyadbhyām muṇḍayiṣyadbhyaḥ
Ablativemuṇḍayiṣyataḥ muṇḍayiṣyadbhyām muṇḍayiṣyadbhyaḥ
Genitivemuṇḍayiṣyataḥ muṇḍayiṣyatoḥ muṇḍayiṣyatām
Locativemuṇḍayiṣyati muṇḍayiṣyatoḥ muṇḍayiṣyatsu

Compound muṇḍayiṣyat -

Adverb -muṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria