तिङन्तावली मुण्ड

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममुण्डयति मुण्डयतः मुण्डयन्ति
मध्यममुण्डयसि मुण्डयथः मुण्डयथ
उत्तममुण्डयामि मुण्डयावः मुण्डयामः


कर्मणिएकद्विबहु
प्रथममुण्ड्यते मुण्ड्येते मुण्ड्यन्ते
मध्यममुण्ड्यसे मुण्ड्येथे मुण्ड्यध्वे
उत्तममुण्ड्ये मुण्ड्यावहे मुण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमुण्डयत् अमुण्डयताम् अमुण्डयन्
मध्यमअमुण्डयः अमुण्डयतम् अमुण्डयत
उत्तमअमुण्डयम् अमुण्डयाव अमुण्डयाम


कर्मणिएकद्विबहु
प्रथमअमुण्ड्यत अमुण्ड्येताम् अमुण्ड्यन्त
मध्यमअमुण्ड्यथाः अमुण्ड्येथाम् अमुण्ड्यध्वम्
उत्तमअमुण्ड्ये अमुण्ड्यावहि अमुण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममुण्डयेत् मुण्डयेताम् मुण्डयेयुः
मध्यममुण्डयेः मुण्डयेतम् मुण्डयेत
उत्तममुण्डयेयम् मुण्डयेव मुण्डयेम


कर्मणिएकद्विबहु
प्रथममुण्ड्येत मुण्ड्येयाताम् मुण्ड्येरन्
मध्यममुण्ड्येथाः मुण्ड्येयाथाम् मुण्ड्येध्वम्
उत्तममुण्ड्येय मुण्ड्येवहि मुण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममुण्डयतु मुण्डयताम् मुण्डयन्तु
मध्यममुण्डय मुण्डयतम् मुण्डयत
उत्तममुण्डयानि मुण्डयाव मुण्डयाम


कर्मणिएकद्विबहु
प्रथममुण्ड्यताम् मुण्ड्येताम् मुण्ड्यन्ताम्
मध्यममुण्ड्यस्व मुण्ड्येथाम् मुण्ड्यध्वम्
उत्तममुण्ड्यै मुण्ड्यावहै मुण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममुण्डयिष्यति मुण्डयिष्यतः मुण्डयिष्यन्ति
मध्यममुण्डयिष्यसि मुण्डयिष्यथः मुण्डयिष्यथ
उत्तममुण्डयिष्यामि मुण्डयिष्यावः मुण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममुण्डयिष्यते मुण्डयिष्येते मुण्डयिष्यन्ते
मध्यममुण्डयिष्यसे मुण्डयिष्येथे मुण्डयिष्यध्वे
उत्तममुण्डयिष्ये मुण्डयिष्यावहे मुण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममुण्डयिता मुण्डयितारौ मुण्डयितारः
मध्यममुण्डयितासि मुण्डयितास्थः मुण्डयितास्थ
उत्तममुण्डयितास्मि मुण्डयितास्वः मुण्डयितास्मः

कृदन्त

क्त
मुण्डित m. n. मुण्डिता f.

क्तवतु
मुण्डितवत् m. n. मुण्डितवती f.

शतृ
मुण्डयत् m. n. मुण्डयन्ती f.

शानच् कर्मणि
मुण्ड्यमान m. n. मुण्ड्यमाना f.

लुडादेश पर
मुण्डयिष्यत् m. n. मुण्डयिष्यन्ती f.

लुडादेश आत्म
मुण्डयिष्यमाण m. n. मुण्डयिष्यमाणा f.

तव्य
मुण्डयितव्य m. n. मुण्डयितव्या f.

यत्
मुण्ड्य m. n. मुण्ड्या f.

अनीयर्
मुण्डनीय m. n. मुण्डनीया f.

अव्यय

तुमुन्
मुण्डयितुम्

क्त्वा
मुण्डयित्वा

लिट्
मुण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria