Declension table of ?muṇḍayantī

Deva

FeminineSingularDualPlural
Nominativemuṇḍayantī muṇḍayantyau muṇḍayantyaḥ
Vocativemuṇḍayanti muṇḍayantyau muṇḍayantyaḥ
Accusativemuṇḍayantīm muṇḍayantyau muṇḍayantīḥ
Instrumentalmuṇḍayantyā muṇḍayantībhyām muṇḍayantībhiḥ
Dativemuṇḍayantyai muṇḍayantībhyām muṇḍayantībhyaḥ
Ablativemuṇḍayantyāḥ muṇḍayantībhyām muṇḍayantībhyaḥ
Genitivemuṇḍayantyāḥ muṇḍayantyoḥ muṇḍayantīnām
Locativemuṇḍayantyām muṇḍayantyoḥ muṇḍayantīṣu

Compound muṇḍayanti - muṇḍayantī -

Adverb -muṇḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria