Declension table of ?muṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativemuṇḍyamānam muṇḍyamāne muṇḍyamānāni
Vocativemuṇḍyamāna muṇḍyamāne muṇḍyamānāni
Accusativemuṇḍyamānam muṇḍyamāne muṇḍyamānāni
Instrumentalmuṇḍyamānena muṇḍyamānābhyām muṇḍyamānaiḥ
Dativemuṇḍyamānāya muṇḍyamānābhyām muṇḍyamānebhyaḥ
Ablativemuṇḍyamānāt muṇḍyamānābhyām muṇḍyamānebhyaḥ
Genitivemuṇḍyamānasya muṇḍyamānayoḥ muṇḍyamānānām
Locativemuṇḍyamāne muṇḍyamānayoḥ muṇḍyamāneṣu

Compound muṇḍyamāna -

Adverb -muṇḍyamānam -muṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria