Declension table of ?muṇḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativemuṇḍayiṣyat muṇḍayiṣyantī muṇḍayiṣyatī muṇḍayiṣyanti
Vocativemuṇḍayiṣyat muṇḍayiṣyantī muṇḍayiṣyatī muṇḍayiṣyanti
Accusativemuṇḍayiṣyat muṇḍayiṣyantī muṇḍayiṣyatī muṇḍayiṣyanti
Instrumentalmuṇḍayiṣyatā muṇḍayiṣyadbhyām muṇḍayiṣyadbhiḥ
Dativemuṇḍayiṣyate muṇḍayiṣyadbhyām muṇḍayiṣyadbhyaḥ
Ablativemuṇḍayiṣyataḥ muṇḍayiṣyadbhyām muṇḍayiṣyadbhyaḥ
Genitivemuṇḍayiṣyataḥ muṇḍayiṣyatoḥ muṇḍayiṣyatām
Locativemuṇḍayiṣyati muṇḍayiṣyatoḥ muṇḍayiṣyatsu

Adverb -muṇḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria