Declension table of ?muṇḍanīya

Deva

NeuterSingularDualPlural
Nominativemuṇḍanīyam muṇḍanīye muṇḍanīyāni
Vocativemuṇḍanīya muṇḍanīye muṇḍanīyāni
Accusativemuṇḍanīyam muṇḍanīye muṇḍanīyāni
Instrumentalmuṇḍanīyena muṇḍanīyābhyām muṇḍanīyaiḥ
Dativemuṇḍanīyāya muṇḍanīyābhyām muṇḍanīyebhyaḥ
Ablativemuṇḍanīyāt muṇḍanīyābhyām muṇḍanīyebhyaḥ
Genitivemuṇḍanīyasya muṇḍanīyayoḥ muṇḍanīyānām
Locativemuṇḍanīye muṇḍanīyayoḥ muṇḍanīyeṣu

Compound muṇḍanīya -

Adverb -muṇḍanīyam -muṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria