Declension table of ?muṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativemuṇḍitavatī muṇḍitavatyau muṇḍitavatyaḥ
Vocativemuṇḍitavati muṇḍitavatyau muṇḍitavatyaḥ
Accusativemuṇḍitavatīm muṇḍitavatyau muṇḍitavatīḥ
Instrumentalmuṇḍitavatyā muṇḍitavatībhyām muṇḍitavatībhiḥ
Dativemuṇḍitavatyai muṇḍitavatībhyām muṇḍitavatībhyaḥ
Ablativemuṇḍitavatyāḥ muṇḍitavatībhyām muṇḍitavatībhyaḥ
Genitivemuṇḍitavatyāḥ muṇḍitavatyoḥ muṇḍitavatīnām
Locativemuṇḍitavatyām muṇḍitavatyoḥ muṇḍitavatīṣu

Compound muṇḍitavati - muṇḍitavatī -

Adverb -muṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria