Declension table of ?muṇḍyamānā

Deva

FeminineSingularDualPlural
Nominativemuṇḍyamānā muṇḍyamāne muṇḍyamānāḥ
Vocativemuṇḍyamāne muṇḍyamāne muṇḍyamānāḥ
Accusativemuṇḍyamānām muṇḍyamāne muṇḍyamānāḥ
Instrumentalmuṇḍyamānayā muṇḍyamānābhyām muṇḍyamānābhiḥ
Dativemuṇḍyamānāyai muṇḍyamānābhyām muṇḍyamānābhyaḥ
Ablativemuṇḍyamānāyāḥ muṇḍyamānābhyām muṇḍyamānābhyaḥ
Genitivemuṇḍyamānāyāḥ muṇḍyamānayoḥ muṇḍyamānānām
Locativemuṇḍyamānāyām muṇḍyamānayoḥ muṇḍyamānāsu

Adverb -muṇḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria