Declension table of ?muṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativemuṇḍayitavyam muṇḍayitavye muṇḍayitavyāni
Vocativemuṇḍayitavya muṇḍayitavye muṇḍayitavyāni
Accusativemuṇḍayitavyam muṇḍayitavye muṇḍayitavyāni
Instrumentalmuṇḍayitavyena muṇḍayitavyābhyām muṇḍayitavyaiḥ
Dativemuṇḍayitavyāya muṇḍayitavyābhyām muṇḍayitavyebhyaḥ
Ablativemuṇḍayitavyāt muṇḍayitavyābhyām muṇḍayitavyebhyaḥ
Genitivemuṇḍayitavyasya muṇḍayitavyayoḥ muṇḍayitavyānām
Locativemuṇḍayitavye muṇḍayitavyayoḥ muṇḍayitavyeṣu

Compound muṇḍayitavya -

Adverb -muṇḍayitavyam -muṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria