Declension table of ?muṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemuṇḍayiṣyantī muṇḍayiṣyantyau muṇḍayiṣyantyaḥ
Vocativemuṇḍayiṣyanti muṇḍayiṣyantyau muṇḍayiṣyantyaḥ
Accusativemuṇḍayiṣyantīm muṇḍayiṣyantyau muṇḍayiṣyantīḥ
Instrumentalmuṇḍayiṣyantyā muṇḍayiṣyantībhyām muṇḍayiṣyantībhiḥ
Dativemuṇḍayiṣyantyai muṇḍayiṣyantībhyām muṇḍayiṣyantībhyaḥ
Ablativemuṇḍayiṣyantyāḥ muṇḍayiṣyantībhyām muṇḍayiṣyantībhyaḥ
Genitivemuṇḍayiṣyantyāḥ muṇḍayiṣyantyoḥ muṇḍayiṣyantīnām
Locativemuṇḍayiṣyantyām muṇḍayiṣyantyoḥ muṇḍayiṣyantīṣu

Compound muṇḍayiṣyanti - muṇḍayiṣyantī -

Adverb -muṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria