Declension table of ?muṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativemuṇḍayitavyā muṇḍayitavye muṇḍayitavyāḥ
Vocativemuṇḍayitavye muṇḍayitavye muṇḍayitavyāḥ
Accusativemuṇḍayitavyām muṇḍayitavye muṇḍayitavyāḥ
Instrumentalmuṇḍayitavyayā muṇḍayitavyābhyām muṇḍayitavyābhiḥ
Dativemuṇḍayitavyāyai muṇḍayitavyābhyām muṇḍayitavyābhyaḥ
Ablativemuṇḍayitavyāyāḥ muṇḍayitavyābhyām muṇḍayitavyābhyaḥ
Genitivemuṇḍayitavyāyāḥ muṇḍayitavyayoḥ muṇḍayitavyānām
Locativemuṇḍayitavyāyām muṇḍayitavyayoḥ muṇḍayitavyāsu

Adverb -muṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria