Declension table of ?muṇḍayat

Deva

MasculineSingularDualPlural
Nominativemuṇḍayan muṇḍayantau muṇḍayantaḥ
Vocativemuṇḍayan muṇḍayantau muṇḍayantaḥ
Accusativemuṇḍayantam muṇḍayantau muṇḍayataḥ
Instrumentalmuṇḍayatā muṇḍayadbhyām muṇḍayadbhiḥ
Dativemuṇḍayate muṇḍayadbhyām muṇḍayadbhyaḥ
Ablativemuṇḍayataḥ muṇḍayadbhyām muṇḍayadbhyaḥ
Genitivemuṇḍayataḥ muṇḍayatoḥ muṇḍayatām
Locativemuṇḍayati muṇḍayatoḥ muṇḍayatsu

Compound muṇḍayat -

Adverb -muṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria