Declension table of ?muṇḍanīya

Deva

MasculineSingularDualPlural
Nominativemuṇḍanīyaḥ muṇḍanīyau muṇḍanīyāḥ
Vocativemuṇḍanīya muṇḍanīyau muṇḍanīyāḥ
Accusativemuṇḍanīyam muṇḍanīyau muṇḍanīyān
Instrumentalmuṇḍanīyena muṇḍanīyābhyām muṇḍanīyaiḥ muṇḍanīyebhiḥ
Dativemuṇḍanīyāya muṇḍanīyābhyām muṇḍanīyebhyaḥ
Ablativemuṇḍanīyāt muṇḍanīyābhyām muṇḍanīyebhyaḥ
Genitivemuṇḍanīyasya muṇḍanīyayoḥ muṇḍanīyānām
Locativemuṇḍanīye muṇḍanīyayoḥ muṇḍanīyeṣu

Compound muṇḍanīya -

Adverb -muṇḍanīyam -muṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria