Declension table of ?muṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemuṇḍayiṣyamāṇā muṇḍayiṣyamāṇe muṇḍayiṣyamāṇāḥ
Vocativemuṇḍayiṣyamāṇe muṇḍayiṣyamāṇe muṇḍayiṣyamāṇāḥ
Accusativemuṇḍayiṣyamāṇām muṇḍayiṣyamāṇe muṇḍayiṣyamāṇāḥ
Instrumentalmuṇḍayiṣyamāṇayā muṇḍayiṣyamāṇābhyām muṇḍayiṣyamāṇābhiḥ
Dativemuṇḍayiṣyamāṇāyai muṇḍayiṣyamāṇābhyām muṇḍayiṣyamāṇābhyaḥ
Ablativemuṇḍayiṣyamāṇāyāḥ muṇḍayiṣyamāṇābhyām muṇḍayiṣyamāṇābhyaḥ
Genitivemuṇḍayiṣyamāṇāyāḥ muṇḍayiṣyamāṇayoḥ muṇḍayiṣyamāṇānām
Locativemuṇḍayiṣyamāṇāyām muṇḍayiṣyamāṇayoḥ muṇḍayiṣyamāṇāsu

Adverb -muṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria