Conjugation tables of medhā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmedhayāmi medhayāvaḥ medhayāmaḥ
Secondmedhayasi medhayathaḥ medhayatha
Thirdmedhayati medhayataḥ medhayanti


Imperfect

ActiveSingularDualPlural
Firstamedhayam amedhayāva amedhayāma
Secondamedhayaḥ amedhayatam amedhayata
Thirdamedhayat amedhayatām amedhayan


Optative

ActiveSingularDualPlural
Firstmedhayeyam medhayeva medhayema
Secondmedhayeḥ medhayetam medhayeta
Thirdmedhayet medhayetām medhayeyuḥ


Imperative

ActiveSingularDualPlural
Firstmedhayāni medhayāva medhayāma
Secondmedhaya medhayatam medhayata
Thirdmedhayatu medhayatām medhayantu


Future

ActiveSingularDualPlural
Firstmedhayiṣyāmi medhayiṣyāvaḥ medhayiṣyāmaḥ
Secondmedhayiṣyasi medhayiṣyathaḥ medhayiṣyatha
Thirdmedhayiṣyati medhayiṣyataḥ medhayiṣyanti


MiddleSingularDualPlural
Firstmedhayiṣye medhayiṣyāvahe medhayiṣyāmahe
Secondmedhayiṣyase medhayiṣyethe medhayiṣyadhve
Thirdmedhayiṣyate medhayiṣyete medhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmedhayitāsmi medhayitāsvaḥ medhayitāsmaḥ
Secondmedhayitāsi medhayitāsthaḥ medhayitāstha
Thirdmedhayitā medhayitārau medhayitāraḥ

Participles

Past Passive Participle
medhita m. n. medhitā f.

Past Active Participle
medhitavat m. n. medhitavatī f.

Present Active Participle
medhayat m. n. medhayantī f.

Future Active Participle
medhayiṣyat m. n. medhayiṣyantī f.

Future Middle Participle
medhayiṣyamāṇa m. n. medhayiṣyamāṇā f.

Future Passive Participle
medhayitavya m. n. medhayitavyā f.

Indeclinable forms

Infinitive
medhayitum

Absolutive
medhayitvā

Periphrastic Perfect
medhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria