Declension table of ?medhayat

Deva

MasculineSingularDualPlural
Nominativemedhayan medhayantau medhayantaḥ
Vocativemedhayan medhayantau medhayantaḥ
Accusativemedhayantam medhayantau medhayataḥ
Instrumentalmedhayatā medhayadbhyām medhayadbhiḥ
Dativemedhayate medhayadbhyām medhayadbhyaḥ
Ablativemedhayataḥ medhayadbhyām medhayadbhyaḥ
Genitivemedhayataḥ medhayatoḥ medhayatām
Locativemedhayati medhayatoḥ medhayatsu

Compound medhayat -

Adverb -medhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria