Declension table of ?medhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemedhayiṣyamāṇaḥ medhayiṣyamāṇau medhayiṣyamāṇāḥ
Vocativemedhayiṣyamāṇa medhayiṣyamāṇau medhayiṣyamāṇāḥ
Accusativemedhayiṣyamāṇam medhayiṣyamāṇau medhayiṣyamāṇān
Instrumentalmedhayiṣyamāṇena medhayiṣyamāṇābhyām medhayiṣyamāṇaiḥ medhayiṣyamāṇebhiḥ
Dativemedhayiṣyamāṇāya medhayiṣyamāṇābhyām medhayiṣyamāṇebhyaḥ
Ablativemedhayiṣyamāṇāt medhayiṣyamāṇābhyām medhayiṣyamāṇebhyaḥ
Genitivemedhayiṣyamāṇasya medhayiṣyamāṇayoḥ medhayiṣyamāṇānām
Locativemedhayiṣyamāṇe medhayiṣyamāṇayoḥ medhayiṣyamāṇeṣu

Compound medhayiṣyamāṇa -

Adverb -medhayiṣyamāṇam -medhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria