Declension table of ?medhitavat

Deva

NeuterSingularDualPlural
Nominativemedhitavat medhitavantī medhitavatī medhitavanti
Vocativemedhitavat medhitavantī medhitavatī medhitavanti
Accusativemedhitavat medhitavantī medhitavatī medhitavanti
Instrumentalmedhitavatā medhitavadbhyām medhitavadbhiḥ
Dativemedhitavate medhitavadbhyām medhitavadbhyaḥ
Ablativemedhitavataḥ medhitavadbhyām medhitavadbhyaḥ
Genitivemedhitavataḥ medhitavatoḥ medhitavatām
Locativemedhitavati medhitavatoḥ medhitavatsu

Adverb -medhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria