Declension table of ?medhayitavya

Deva

MasculineSingularDualPlural
Nominativemedhayitavyaḥ medhayitavyau medhayitavyāḥ
Vocativemedhayitavya medhayitavyau medhayitavyāḥ
Accusativemedhayitavyam medhayitavyau medhayitavyān
Instrumentalmedhayitavyena medhayitavyābhyām medhayitavyaiḥ medhayitavyebhiḥ
Dativemedhayitavyāya medhayitavyābhyām medhayitavyebhyaḥ
Ablativemedhayitavyāt medhayitavyābhyām medhayitavyebhyaḥ
Genitivemedhayitavyasya medhayitavyayoḥ medhayitavyānām
Locativemedhayitavye medhayitavyayoḥ medhayitavyeṣu

Compound medhayitavya -

Adverb -medhayitavyam -medhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria