Declension table of ?medhayitavya

Deva

NeuterSingularDualPlural
Nominativemedhayitavyam medhayitavye medhayitavyāni
Vocativemedhayitavya medhayitavye medhayitavyāni
Accusativemedhayitavyam medhayitavye medhayitavyāni
Instrumentalmedhayitavyena medhayitavyābhyām medhayitavyaiḥ
Dativemedhayitavyāya medhayitavyābhyām medhayitavyebhyaḥ
Ablativemedhayitavyāt medhayitavyābhyām medhayitavyebhyaḥ
Genitivemedhayitavyasya medhayitavyayoḥ medhayitavyānām
Locativemedhayitavye medhayitavyayoḥ medhayitavyeṣu

Compound medhayitavya -

Adverb -medhayitavyam -medhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria