Declension table of ?medhita

Deva

NeuterSingularDualPlural
Nominativemedhitam medhite medhitāni
Vocativemedhita medhite medhitāni
Accusativemedhitam medhite medhitāni
Instrumentalmedhitena medhitābhyām medhitaiḥ
Dativemedhitāya medhitābhyām medhitebhyaḥ
Ablativemedhitāt medhitābhyām medhitebhyaḥ
Genitivemedhitasya medhitayoḥ medhitānām
Locativemedhite medhitayoḥ medhiteṣu

Compound medhita -

Adverb -medhitam -medhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria