Declension table of ?medhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemedhayiṣyamāṇam medhayiṣyamāṇe medhayiṣyamāṇāni
Vocativemedhayiṣyamāṇa medhayiṣyamāṇe medhayiṣyamāṇāni
Accusativemedhayiṣyamāṇam medhayiṣyamāṇe medhayiṣyamāṇāni
Instrumentalmedhayiṣyamāṇena medhayiṣyamāṇābhyām medhayiṣyamāṇaiḥ
Dativemedhayiṣyamāṇāya medhayiṣyamāṇābhyām medhayiṣyamāṇebhyaḥ
Ablativemedhayiṣyamāṇāt medhayiṣyamāṇābhyām medhayiṣyamāṇebhyaḥ
Genitivemedhayiṣyamāṇasya medhayiṣyamāṇayoḥ medhayiṣyamāṇānām
Locativemedhayiṣyamāṇe medhayiṣyamāṇayoḥ medhayiṣyamāṇeṣu

Compound medhayiṣyamāṇa -

Adverb -medhayiṣyamāṇam -medhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria