Declension table of ?medhitā

Deva

FeminineSingularDualPlural
Nominativemedhitā medhite medhitāḥ
Vocativemedhite medhite medhitāḥ
Accusativemedhitām medhite medhitāḥ
Instrumentalmedhitayā medhitābhyām medhitābhiḥ
Dativemedhitāyai medhitābhyām medhitābhyaḥ
Ablativemedhitāyāḥ medhitābhyām medhitābhyaḥ
Genitivemedhitāyāḥ medhitayoḥ medhitānām
Locativemedhitāyām medhitayoḥ medhitāsu

Adverb -medhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria