तिङन्तावली मेधा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममेधयति मेधयतः मेधयन्ति
मध्यममेधयसि मेधयथः मेधयथ
उत्तममेधयामि मेधयावः मेधयामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमेधयत् अमेधयताम् अमेधयन्
मध्यमअमेधयः अमेधयतम् अमेधयत
उत्तमअमेधयम् अमेधयाव अमेधयाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममेधयेत् मेधयेताम् मेधयेयुः
मध्यममेधयेः मेधयेतम् मेधयेत
उत्तममेधयेयम् मेधयेव मेधयेम


लोट्

परस्मैपदेएकद्विबहु
प्रथममेधयतु मेधयताम् मेधयन्तु
मध्यममेधय मेधयतम् मेधयत
उत्तममेधयानि मेधयाव मेधयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथममेधयिष्यति मेधयिष्यतः मेधयिष्यन्ति
मध्यममेधयिष्यसि मेधयिष्यथः मेधयिष्यथ
उत्तममेधयिष्यामि मेधयिष्यावः मेधयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममेधयिष्यते मेधयिष्येते मेधयिष्यन्ते
मध्यममेधयिष्यसे मेधयिष्येथे मेधयिष्यध्वे
उत्तममेधयिष्ये मेधयिष्यावहे मेधयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममेधयिता मेधयितारौ मेधयितारः
मध्यममेधयितासि मेधयितास्थः मेधयितास्थ
उत्तममेधयितास्मि मेधयितास्वः मेधयितास्मः

कृदन्त

क्त
मेधित m. n. मेधिता f.

क्तवतु
मेधितवत् m. n. मेधितवती f.

शतृ
मेधयत् m. n. मेधयन्ती f.

लुडादेश पर
मेधयिष्यत् m. n. मेधयिष्यन्ती f.

लुडादेश आत्म
मेधयिष्यमाण m. n. मेधयिष्यमाणा f.

तव्य
मेधयितव्य m. n. मेधयितव्या f.

अव्यय

तुमुन्
मेधयितुम्

क्त्वा
मेधयित्वा

लिट्
मेधयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria