तिङन्तावली
मेधा
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मेधयति
मेधयतः
मेधयन्ति
मध्यम
मेधयसि
मेधयथः
मेधयथ
उत्तम
मेधयामि
मेधयावः
मेधयामः
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमेधयत्
अमेधयताम्
अमेधयन्
मध्यम
अमेधयः
अमेधयतम्
अमेधयत
उत्तम
अमेधयम्
अमेधयाव
अमेधयाम
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मेधयेत्
मेधयेताम्
मेधयेयुः
मध्यम
मेधयेः
मेधयेतम्
मेधयेत
उत्तम
मेधयेयम्
मेधयेव
मेधयेम
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मेधयतु
मेधयताम्
मेधयन्तु
मध्यम
मेधय
मेधयतम्
मेधयत
उत्तम
मेधयानि
मेधयाव
मेधयाम
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मेधयिष्यति
मेधयिष्यतः
मेधयिष्यन्ति
मध्यम
मेधयिष्यसि
मेधयिष्यथः
मेधयिष्यथ
उत्तम
मेधयिष्यामि
मेधयिष्यावः
मेधयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मेधयिष्यते
मेधयिष्येते
मेधयिष्यन्ते
मध्यम
मेधयिष्यसे
मेधयिष्येथे
मेधयिष्यध्वे
उत्तम
मेधयिष्ये
मेधयिष्यावहे
मेधयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मेधयिता
मेधयितारौ
मेधयितारः
मध्यम
मेधयितासि
मेधयितास्थः
मेधयितास्थ
उत्तम
मेधयितास्मि
मेधयितास्वः
मेधयितास्मः
कृदन्त
क्त
मेधित
m.
n.
मेधिता
f.
क्तवतु
मेधितवत्
m.
n.
मेधितवती
f.
शतृ
मेधयत्
m.
n.
मेधयन्ती
f.
लुडादेश पर
मेधयिष्यत्
m.
n.
मेधयिष्यन्ती
f.
लुडादेश आत्म
मेधयिष्यमाण
m.
n.
मेधयिष्यमाणा
f.
तव्य
मेधयितव्य
m.
n.
मेधयितव्या
f.
अव्यय
तुमुन्
मेधयितुम्
क्त्वा
मेधयित्वा
लिट्
मेधयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023