Declension table of ?medhayitavyā

Deva

FeminineSingularDualPlural
Nominativemedhayitavyā medhayitavye medhayitavyāḥ
Vocativemedhayitavye medhayitavye medhayitavyāḥ
Accusativemedhayitavyām medhayitavye medhayitavyāḥ
Instrumentalmedhayitavyayā medhayitavyābhyām medhayitavyābhiḥ
Dativemedhayitavyāyai medhayitavyābhyām medhayitavyābhyaḥ
Ablativemedhayitavyāyāḥ medhayitavyābhyām medhayitavyābhyaḥ
Genitivemedhayitavyāyāḥ medhayitavyayoḥ medhayitavyānām
Locativemedhayitavyāyām medhayitavyayoḥ medhayitavyāsu

Adverb -medhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria