Declension table of ?medhayiṣyat

Deva

NeuterSingularDualPlural
Nominativemedhayiṣyat medhayiṣyantī medhayiṣyatī medhayiṣyanti
Vocativemedhayiṣyat medhayiṣyantī medhayiṣyatī medhayiṣyanti
Accusativemedhayiṣyat medhayiṣyantī medhayiṣyatī medhayiṣyanti
Instrumentalmedhayiṣyatā medhayiṣyadbhyām medhayiṣyadbhiḥ
Dativemedhayiṣyate medhayiṣyadbhyām medhayiṣyadbhyaḥ
Ablativemedhayiṣyataḥ medhayiṣyadbhyām medhayiṣyadbhyaḥ
Genitivemedhayiṣyataḥ medhayiṣyatoḥ medhayiṣyatām
Locativemedhayiṣyati medhayiṣyatoḥ medhayiṣyatsu

Adverb -medhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria