Declension table of ?medhayiṣyat

Deva

MasculineSingularDualPlural
Nominativemedhayiṣyan medhayiṣyantau medhayiṣyantaḥ
Vocativemedhayiṣyan medhayiṣyantau medhayiṣyantaḥ
Accusativemedhayiṣyantam medhayiṣyantau medhayiṣyataḥ
Instrumentalmedhayiṣyatā medhayiṣyadbhyām medhayiṣyadbhiḥ
Dativemedhayiṣyate medhayiṣyadbhyām medhayiṣyadbhyaḥ
Ablativemedhayiṣyataḥ medhayiṣyadbhyām medhayiṣyadbhyaḥ
Genitivemedhayiṣyataḥ medhayiṣyatoḥ medhayiṣyatām
Locativemedhayiṣyati medhayiṣyatoḥ medhayiṣyatsu

Compound medhayiṣyat -

Adverb -medhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria