Declension table of ?medhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemedhayiṣyamāṇā medhayiṣyamāṇe medhayiṣyamāṇāḥ
Vocativemedhayiṣyamāṇe medhayiṣyamāṇe medhayiṣyamāṇāḥ
Accusativemedhayiṣyamāṇām medhayiṣyamāṇe medhayiṣyamāṇāḥ
Instrumentalmedhayiṣyamāṇayā medhayiṣyamāṇābhyām medhayiṣyamāṇābhiḥ
Dativemedhayiṣyamāṇāyai medhayiṣyamāṇābhyām medhayiṣyamāṇābhyaḥ
Ablativemedhayiṣyamāṇāyāḥ medhayiṣyamāṇābhyām medhayiṣyamāṇābhyaḥ
Genitivemedhayiṣyamāṇāyāḥ medhayiṣyamāṇayoḥ medhayiṣyamāṇānām
Locativemedhayiṣyamāṇāyām medhayiṣyamāṇayoḥ medhayiṣyamāṇāsu

Adverb -medhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria