Declension table of ?medhitavat

Deva

MasculineSingularDualPlural
Nominativemedhitavān medhitavantau medhitavantaḥ
Vocativemedhitavan medhitavantau medhitavantaḥ
Accusativemedhitavantam medhitavantau medhitavataḥ
Instrumentalmedhitavatā medhitavadbhyām medhitavadbhiḥ
Dativemedhitavate medhitavadbhyām medhitavadbhyaḥ
Ablativemedhitavataḥ medhitavadbhyām medhitavadbhyaḥ
Genitivemedhitavataḥ medhitavatoḥ medhitavatām
Locativemedhitavati medhitavatoḥ medhitavatsu

Compound medhitavat -

Adverb -medhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria