Conjugation tables of man

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstmanve manvahe manuvahe manmahe manumahe
Secondmanuṣe manvāthe manudhve
Thirdmanute manvāte manvate


PassiveSingularDualPlural
Firstmanye manyāvahe manyāmahe
Secondmanyase manyethe manyadhve
Thirdmanyate manyete manyante


Imperfect

MiddleSingularDualPlural
Firstamanvi amanvahi amanuvahi amanmahi amanumahi
Secondamanuthāḥ amanvāthām amanudhvam
Thirdamanuta amanvātām amanvata


PassiveSingularDualPlural
Firstamanye amanyāvahi amanyāmahi
Secondamanyathāḥ amanyethām amanyadhvam
Thirdamanyata amanyetām amanyanta


Optative

MiddleSingularDualPlural
Firstmanvīya manvīvahi manvīmahi
Secondmanvīthāḥ manvīyāthām manvīdhvam
Thirdmanvīta manvīyātām manvīran


PassiveSingularDualPlural
Firstmanyeya manyevahi manyemahi
Secondmanyethāḥ manyeyāthām manyedhvam
Thirdmanyeta manyeyātām manyeran


Imperative

MiddleSingularDualPlural
Firstmanavai manavāvahai manavāmahai
Secondmanuṣva manvāthām manudhvam
Thirdmanutām manvātām manvatām


PassiveSingularDualPlural
Firstmanyai manyāvahai manyāmahai
Secondmanyasva manyethām manyadhvam
Thirdmanyatām manyetām manyantām


Future

MiddleSingularDualPlural
Firstmaniṣye maṃsye maniṣyāvahe maṃsyāvahe maniṣyāmahe maṃsyāmahe
Secondmaniṣyase maṃsyase maniṣyethe maṃsyethe maniṣyadhve maṃsyadhve
Thirdmaniṣyate maṃsyate maniṣyete maṃsyete maniṣyante maṃsyante


Periphrastic Future

ActiveSingularDualPlural
Firstmantāsmi manitāsmi mantāsvaḥ manitāsvaḥ mantāsmaḥ manitāsmaḥ
Secondmantāsi manitāsi mantāsthaḥ manitāsthaḥ mantāstha manitāstha
Thirdmantā manitā mantārau manitārau mantāraḥ manitāraḥ


Perfect

MiddleSingularDualPlural
Firstmene menivahe menimahe
Secondmeniṣe menāthe menidhve
Thirdmene menāte menire


Benedictive

ActiveSingularDualPlural
Firstmanyāsam manyāsva manyāsma
Secondmanyāḥ manyāstam manyāsta
Thirdmanyāt manyāstām manyāsuḥ

Participles

Past Passive Participle
mata m. n. matā f.

Past Active Participle
matavat m. n. matavatī f.

Present Middle Participle
manvāna m. n. manvānā f.

Present Passive Participle
manyamāna m. n. manyamānā f.

Future Middle Participle
maniṣyamāṇa m. n. maniṣyamāṇā f.

Future Middle Participle
maṃsyamāna m. n. maṃsyamānā f.

Future Passive Participle
mantavya m. n. mantavyā f.

Future Passive Participle
manitavya m. n. manitavyā f.

Future Passive Participle
mānya m. n. mānyā f.

Future Passive Participle
mananīya m. n. mananīyā f.

Perfect Middle Participle
menāna m. n. menānā f.

Indeclinable forms

Infinitive
mantum

Infinitive
manitum

Absolutive
matvā

Absolutive
-manya

Absolutive
-matya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmānayāmi mānayāvaḥ mānayāmaḥ
Secondmānayasi mānayathaḥ mānayatha
Thirdmānayati mānayataḥ mānayanti


MiddleSingularDualPlural
Firstmānaye mānayāvahe mānayāmahe
Secondmānayase mānayethe mānayadhve
Thirdmānayate mānayete mānayante


PassiveSingularDualPlural
Firstmānye mānyāvahe mānyāmahe
Secondmānyase mānyethe mānyadhve
Thirdmānyate mānyete mānyante


Imperfect

ActiveSingularDualPlural
Firstamānayam amānayāva amānayāma
Secondamānayaḥ amānayatam amānayata
Thirdamānayat amānayatām amānayan


MiddleSingularDualPlural
Firstamānaye amānayāvahi amānayāmahi
Secondamānayathāḥ amānayethām amānayadhvam
Thirdamānayata amānayetām amānayanta


PassiveSingularDualPlural
Firstamānye amānyāvahi amānyāmahi
Secondamānyathāḥ amānyethām amānyadhvam
Thirdamānyata amānyetām amānyanta


Optative

ActiveSingularDualPlural
Firstmānayeyam mānayeva mānayema
Secondmānayeḥ mānayetam mānayeta
Thirdmānayet mānayetām mānayeyuḥ


MiddleSingularDualPlural
Firstmānayeya mānayevahi mānayemahi
Secondmānayethāḥ mānayeyāthām mānayedhvam
Thirdmānayeta mānayeyātām mānayeran


PassiveSingularDualPlural
Firstmānyeya mānyevahi mānyemahi
Secondmānyethāḥ mānyeyāthām mānyedhvam
Thirdmānyeta mānyeyātām mānyeran


Imperative

ActiveSingularDualPlural
Firstmānayāni mānayāva mānayāma
Secondmānaya mānayatam mānayata
Thirdmānayatu mānayatām mānayantu


MiddleSingularDualPlural
Firstmānayai mānayāvahai mānayāmahai
Secondmānayasva mānayethām mānayadhvam
Thirdmānayatām mānayetām mānayantām


PassiveSingularDualPlural
Firstmānyai mānyāvahai mānyāmahai
Secondmānyasva mānyethām mānyadhvam
Thirdmānyatām mānyetām mānyantām


Future

ActiveSingularDualPlural
Firstmānayiṣyāmi mānayiṣyāvaḥ mānayiṣyāmaḥ
Secondmānayiṣyasi mānayiṣyathaḥ mānayiṣyatha
Thirdmānayiṣyati mānayiṣyataḥ mānayiṣyanti


MiddleSingularDualPlural
Firstmānayiṣye mānayiṣyāvahe mānayiṣyāmahe
Secondmānayiṣyase mānayiṣyethe mānayiṣyadhve
Thirdmānayiṣyate mānayiṣyete mānayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmānayitāsmi mānayitāsvaḥ mānayitāsmaḥ
Secondmānayitāsi mānayitāsthaḥ mānayitāstha
Thirdmānayitā mānayitārau mānayitāraḥ

Participles

Past Passive Participle
mānita m. n. mānitā f.

Past Active Participle
mānitavat m. n. mānitavatī f.

Present Active Participle
mānayat m. n. mānayantī f.

Present Middle Participle
mānayamāna m. n. mānayamānā f.

Present Passive Participle
mānyamāna m. n. mānyamānā f.

Future Active Participle
mānayiṣyat m. n. mānayiṣyantī f.

Future Middle Participle
mānayiṣyamāṇa m. n. mānayiṣyamāṇā f.

Future Passive Participle
mānya m. n. mānyā f.

Future Passive Participle
mānanīya m. n. mānanīyā f.

Future Passive Participle
mānayitavya m. n. mānayitavyā f.

Indeclinable forms

Infinitive
mānayitum

Absolutive
mānayitvā

Absolutive
-mānya

Periphrastic Perfect
mānayām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstmīmāṃse mīmāṃsāvahe mīmāṃsāmahe
Secondmīmāṃsase mīmāṃsethe mīmāṃsadhve
Thirdmīmāṃsate mīmāṃsete mīmāṃsante


PassiveSingularDualPlural
Firstmīmāṃsye mīmāṃsyāvahe mīmāṃsyāmahe
Secondmīmāṃsyase mīmāṃsyethe mīmāṃsyadhve
Thirdmīmāṃsyate mīmāṃsyete mīmāṃsyante


Imperfect

MiddleSingularDualPlural
Firstamīmāṃse amīmāṃsāvahi amīmāṃsāmahi
Secondamīmāṃsathāḥ amīmāṃsethām amīmāṃsadhvam
Thirdamīmāṃsata amīmāṃsetām amīmāṃsanta


PassiveSingularDualPlural
Firstamīmāṃsye amīmāṃsyāvahi amīmāṃsyāmahi
Secondamīmāṃsyathāḥ amīmāṃsyethām amīmāṃsyadhvam
Thirdamīmāṃsyata amīmāṃsyetām amīmāṃsyanta


Optative

MiddleSingularDualPlural
Firstmīmāṃseya mīmāṃsevahi mīmāṃsemahi
Secondmīmāṃsethāḥ mīmāṃseyāthām mīmāṃsedhvam
Thirdmīmāṃseta mīmāṃseyātām mīmāṃseran


PassiveSingularDualPlural
Firstmīmāṃsyeya mīmāṃsyevahi mīmāṃsyemahi
Secondmīmāṃsyethāḥ mīmāṃsyeyāthām mīmāṃsyedhvam
Thirdmīmāṃsyeta mīmāṃsyeyātām mīmāṃsyeran


Imperative

MiddleSingularDualPlural
Firstmīmāṃsai mīmāṃsāvahai mīmāṃsāmahai
Secondmīmāṃsasva mīmāṃsethām mīmāṃsadhvam
Thirdmīmāṃsatām mīmāṃsetām mīmāṃsantām


PassiveSingularDualPlural
Firstmīmāṃsyai mīmāṃsyāvahai mīmāṃsyāmahai
Secondmīmāṃsyasva mīmāṃsyethām mīmāṃsyadhvam
Thirdmīmāṃsyatām mīmāṃsyetām mīmāṃsyantām


Future

MiddleSingularDualPlural
Firstmīmāṃsye mīmāṃsyāvahe mīmāṃsyāmahe
Secondmīmāṃsyase mīmāṃsyethe mīmāṃsyadhve
Thirdmīmāṃsyate mīmāṃsyete mīmāṃsyante


Periphrastic Future

ActiveSingularDualPlural
Firstmīmāṃsitāsmi mīmāṃsitāsvaḥ mīmāṃsitāsmaḥ
Secondmīmāṃsitāsi mīmāṃsitāsthaḥ mīmāṃsitāstha
Thirdmīmāṃsitā mīmāṃsitārau mīmāṃsitāraḥ


Perfect

MiddleSingularDualPlural
Firstmimīmāṃse mimīmāṃsivahe mimīmāṃsimahe
Secondmimīmāṃsiṣe mimīmāṃsāthe mimīmāṃsidhve
Thirdmimīmāṃse mimīmāṃsāte mimīmāṃsire

Participles

Past Passive Participle
mīmāṃsita m. n. mīmāṃsitā f.

Past Active Participle
mīmāṃsitavat m. n. mīmāṃsitavatī f.

Present Middle Participle
mīmāṃsamāna m. n. mīmāṃsamānā f.

Present Passive Participle
mīmāṃsyamāna m. n. mīmāṃsyamānā f.

Future Passive Participle
mīmāṃsanīya m. n. mīmāṃsanīyā f.

Future Passive Participle
mīmāṃsya m. n. mīmāṃsyā f.

Future Passive Participle
mīmāṃsitavya m. n. mīmāṃsitavyā f.

Perfect Middle Participle
mimīmāṃsāna m. n. mimīmāṃsānā f.

Indeclinable forms

Infinitive
mīmāṃsitum

Absolutive
mīmāṃsitvā

Absolutive
-mīmāṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria