Declension table of ?mānitavat

Deva

NeuterSingularDualPlural
Nominativemānitavat mānitavantī mānitavatī mānitavanti
Vocativemānitavat mānitavantī mānitavatī mānitavanti
Accusativemānitavat mānitavantī mānitavatī mānitavanti
Instrumentalmānitavatā mānitavadbhyām mānitavadbhiḥ
Dativemānitavate mānitavadbhyām mānitavadbhyaḥ
Ablativemānitavataḥ mānitavadbhyām mānitavadbhyaḥ
Genitivemānitavataḥ mānitavatoḥ mānitavatām
Locativemānitavati mānitavatoḥ mānitavatsu

Adverb -mānitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria