Declension table of ?mīmāṃsitavya

Deva

NeuterSingularDualPlural
Nominativemīmāṃsitavyam mīmāṃsitavye mīmāṃsitavyāni
Vocativemīmāṃsitavya mīmāṃsitavye mīmāṃsitavyāni
Accusativemīmāṃsitavyam mīmāṃsitavye mīmāṃsitavyāni
Instrumentalmīmāṃsitavyena mīmāṃsitavyābhyām mīmāṃsitavyaiḥ
Dativemīmāṃsitavyāya mīmāṃsitavyābhyām mīmāṃsitavyebhyaḥ
Ablativemīmāṃsitavyāt mīmāṃsitavyābhyām mīmāṃsitavyebhyaḥ
Genitivemīmāṃsitavyasya mīmāṃsitavyayoḥ mīmāṃsitavyānām
Locativemīmāṃsitavye mīmāṃsitavyayoḥ mīmāṃsitavyeṣu

Compound mīmāṃsitavya -

Adverb -mīmāṃsitavyam -mīmāṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria