Declension table of ?manitavyā

Deva

FeminineSingularDualPlural
Nominativemanitavyā manitavye manitavyāḥ
Vocativemanitavye manitavye manitavyāḥ
Accusativemanitavyām manitavye manitavyāḥ
Instrumentalmanitavyayā manitavyābhyām manitavyābhiḥ
Dativemanitavyāyai manitavyābhyām manitavyābhyaḥ
Ablativemanitavyāyāḥ manitavyābhyām manitavyābhyaḥ
Genitivemanitavyāyāḥ manitavyayoḥ manitavyānām
Locativemanitavyāyām manitavyayoḥ manitavyāsu

Adverb -manitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria