Declension table of ?mīmāṃsitavat

Deva

NeuterSingularDualPlural
Nominativemīmāṃsitavat mīmāṃsitavantī mīmāṃsitavatī mīmāṃsitavanti
Vocativemīmāṃsitavat mīmāṃsitavantī mīmāṃsitavatī mīmāṃsitavanti
Accusativemīmāṃsitavat mīmāṃsitavantī mīmāṃsitavatī mīmāṃsitavanti
Instrumentalmīmāṃsitavatā mīmāṃsitavadbhyām mīmāṃsitavadbhiḥ
Dativemīmāṃsitavate mīmāṃsitavadbhyām mīmāṃsitavadbhyaḥ
Ablativemīmāṃsitavataḥ mīmāṃsitavadbhyām mīmāṃsitavadbhyaḥ
Genitivemīmāṃsitavataḥ mīmāṃsitavatoḥ mīmāṃsitavatām
Locativemīmāṃsitavati mīmāṃsitavatoḥ mīmāṃsitavatsu

Adverb -mīmāṃsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria