Declension table of ?mīmāṃsanīya

Deva

NeuterSingularDualPlural
Nominativemīmāṃsanīyam mīmāṃsanīye mīmāṃsanīyāni
Vocativemīmāṃsanīya mīmāṃsanīye mīmāṃsanīyāni
Accusativemīmāṃsanīyam mīmāṃsanīye mīmāṃsanīyāni
Instrumentalmīmāṃsanīyena mīmāṃsanīyābhyām mīmāṃsanīyaiḥ
Dativemīmāṃsanīyāya mīmāṃsanīyābhyām mīmāṃsanīyebhyaḥ
Ablativemīmāṃsanīyāt mīmāṃsanīyābhyām mīmāṃsanīyebhyaḥ
Genitivemīmāṃsanīyasya mīmāṃsanīyayoḥ mīmāṃsanīyānām
Locativemīmāṃsanīye mīmāṃsanīyayoḥ mīmāṃsanīyeṣu

Compound mīmāṃsanīya -

Adverb -mīmāṃsanīyam -mīmāṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria