Declension table of ?maṃsyamāna

Deva

MasculineSingularDualPlural
Nominativemaṃsyamānaḥ maṃsyamānau maṃsyamānāḥ
Vocativemaṃsyamāna maṃsyamānau maṃsyamānāḥ
Accusativemaṃsyamānam maṃsyamānau maṃsyamānān
Instrumentalmaṃsyamānena maṃsyamānābhyām maṃsyamānaiḥ maṃsyamānebhiḥ
Dativemaṃsyamānāya maṃsyamānābhyām maṃsyamānebhyaḥ
Ablativemaṃsyamānāt maṃsyamānābhyām maṃsyamānebhyaḥ
Genitivemaṃsyamānasya maṃsyamānayoḥ maṃsyamānānām
Locativemaṃsyamāne maṃsyamānayoḥ maṃsyamāneṣu

Compound maṃsyamāna -

Adverb -maṃsyamānam -maṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria